Declension table of ?svedayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svedayiṣyat | svedayiṣyantī svedayiṣyatī | svedayiṣyanti |
Vocative | svedayiṣyat | svedayiṣyantī svedayiṣyatī | svedayiṣyanti |
Accusative | svedayiṣyat | svedayiṣyantī svedayiṣyatī | svedayiṣyanti |
Instrumental | svedayiṣyatā | svedayiṣyadbhyām | svedayiṣyadbhiḥ |
Dative | svedayiṣyate | svedayiṣyadbhyām | svedayiṣyadbhyaḥ |
Ablative | svedayiṣyataḥ | svedayiṣyadbhyām | svedayiṣyadbhyaḥ |
Genitive | svedayiṣyataḥ | svedayiṣyatoḥ | svedayiṣyatām |
Locative | svedayiṣyati | svedayiṣyatoḥ | svedayiṣyatsu |