Declension table of ?svedayiṣyat

Deva

NeuterSingularDualPlural
Nominativesvedayiṣyat svedayiṣyantī svedayiṣyatī svedayiṣyanti
Vocativesvedayiṣyat svedayiṣyantī svedayiṣyatī svedayiṣyanti
Accusativesvedayiṣyat svedayiṣyantī svedayiṣyatī svedayiṣyanti
Instrumentalsvedayiṣyatā svedayiṣyadbhyām svedayiṣyadbhiḥ
Dativesvedayiṣyate svedayiṣyadbhyām svedayiṣyadbhyaḥ
Ablativesvedayiṣyataḥ svedayiṣyadbhyām svedayiṣyadbhyaḥ
Genitivesvedayiṣyataḥ svedayiṣyatoḥ svedayiṣyatām
Locativesvedayiṣyati svedayiṣyatoḥ svedayiṣyatsu

Adverb -svedayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria