Conjugation tables of bhī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbibhemi bibhīvaḥ bibhīmaḥ
Secondbibheṣi bibhīthaḥ bibhītha
Thirdbibheti bibhītaḥ bibhyati


PassiveSingularDualPlural
Firstbhīye bhīyāvahe bhīyāmahe
Secondbhīyase bhīyethe bhīyadhve
Thirdbhīyate bhīyete bhīyante


Imperfect

ActiveSingularDualPlural
Firstabibhayam abibhīva abibhīma
Secondabibheḥ abibhītam abibhīta
Thirdabibhet abibhītām abibhayuḥ


PassiveSingularDualPlural
Firstabhīye abhīyāvahi abhīyāmahi
Secondabhīyathāḥ abhīyethām abhīyadhvam
Thirdabhīyata abhīyetām abhīyanta


Optative

ActiveSingularDualPlural
Firstbibhīyām bibhīyāva bibhīyāma
Secondbibhīyāḥ bibhīyātam bibhīyāta
Thirdbibhīyāt bibhīyātām bibhīyuḥ


PassiveSingularDualPlural
Firstbhīyeya bhīyevahi bhīyemahi
Secondbhīyethāḥ bhīyeyāthām bhīyedhvam
Thirdbhīyeta bhīyeyātām bhīyeran


Imperative

ActiveSingularDualPlural
Firstbibhayāni bibhayāva bibhayāma
Secondbibhīhi bibhītam bibhīta
Thirdbibhetu bibhītām bibhyatu


PassiveSingularDualPlural
Firstbhīyai bhīyāvahai bhīyāmahai
Secondbhīyasva bhīyethām bhīyadhvam
Thirdbhīyatām bhīyetām bhīyantām


Future

ActiveSingularDualPlural
Firstbheṣyāmi bheṣyāvaḥ bheṣyāmaḥ
Secondbheṣyasi bheṣyathaḥ bheṣyatha
Thirdbheṣyati bheṣyataḥ bheṣyanti


Conditional

ActiveSingularDualPlural
Firstabheṣyam abheṣyāva abheṣyāma
Secondabheṣyaḥ abheṣyatam abheṣyata
Thirdabheṣyat abheṣyatām abheṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstbhetāsmi bhetāsvaḥ bhetāsmaḥ
Secondbhetāsi bhetāsthaḥ bhetāstha
Thirdbhetā bhetārau bhetāraḥ


Perfect

ActiveSingularDualPlural
Firstbibhāya bibhaya bibhyiva bibhayiva bibhyima bibhayima
Secondbibhetha bibhayitha bibhyathuḥ bibhya
Thirdbibhāya bibhyatuḥ bibhyuḥ


Injunctive

ActiveSingularDualPlural
Firstbhaiṣam bhaiṣva bhaiṣma
Secondbhaiṣīḥ bhaiṣṭam bhaiṣṭa
Thirdbhaiṣīt bhaiṣṭām bhaiṣuḥ


MiddleSingularDualPlural
Firstbheṣi bheṣvahi bheṣmahi
Secondbheṣṭhāḥ bheṣāthām bheḍhvam
Thirdbheṣṭa bheṣātām bheṣata


Benedictive

ActiveSingularDualPlural
Firstbhīyāsam bhīyāsva bhīyāsma
Secondbhīyāḥ bhīyāstam bhīyāsta
Thirdbhīyāt bhīyāstām bhīyāsuḥ

Participles

Past Passive Participle
bhīta m. n. bhītā f.

Past Active Participle
bhītavat m. n. bhītavatī f.

Present Active Participle
bibhyat m. n. bibhyatī f.

Present Passive Participle
bhīyamāna m. n. bhīyamānā f.

Future Active Participle
bheṣyat m. n. bheṣyantī f.

Future Passive Participle
bhetavya m. n. bhetavyā f.

Future Passive Participle
bheya m. n. bheyā f.

Future Passive Participle
bhayanīya m. n. bhayanīyā f.

Perfect Active Participle
bibhīvas m. n. bibhyuṣī f.

Indeclinable forms

Infinitive
bhetum

Absolutive
bhītvā

Absolutive
-bhīya

Periphrastic Perfect
bibhayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhīṣayāmi bhāyayāmi bhīṣayāvaḥ bhāyayāvaḥ bhīṣayāmaḥ bhāyayāmaḥ
Secondbhīṣayasi bhāyayasi bhīṣayathaḥ bhāyayathaḥ bhīṣayatha bhāyayatha
Thirdbhīṣayati bhāyayati bhīṣayataḥ bhāyayataḥ bhīṣayanti bhāyayanti


MiddleSingularDualPlural
Firstbhīṣaye bhāyaye bhīṣayāvahe bhāyayāvahe bhīṣayāmahe bhāyayāmahe
Secondbhīṣayase bhāyayase bhīṣayethe bhāyayethe bhīṣayadhve bhāyayadhve
Thirdbhīṣayate bhāyayate bhīṣayete bhāyayete bhīṣayante bhāyayante


PassiveSingularDualPlural
Firstbhīṣye bhāyye bhīṣyāvahe bhāyyāvahe bhīṣyāmahe bhāyyāmahe
Secondbhīṣyase bhāyyase bhīṣyethe bhāyyethe bhīṣyadhve bhāyyadhve
Thirdbhīṣyate bhāyyate bhīṣyete bhāyyete bhīṣyante bhāyyante


Imperfect

ActiveSingularDualPlural
Firstabhīṣayam abhāyayam abhīṣayāva abhāyayāva abhīṣayāma abhāyayāma
Secondabhīṣayaḥ abhāyayaḥ abhīṣayatam abhāyayatam abhīṣayata abhāyayata
Thirdabhīṣayat abhāyayat abhīṣayatām abhāyayatām abhīṣayan abhāyayan


MiddleSingularDualPlural
Firstabhīṣaye abhāyaye abhīṣayāvahi abhāyayāvahi abhīṣayāmahi abhāyayāmahi
Secondabhīṣayathāḥ abhāyayathāḥ abhīṣayethām abhāyayethām abhīṣayadhvam abhāyayadhvam
Thirdabhīṣayata abhāyayata abhīṣayetām abhāyayetām abhīṣayanta abhāyayanta


PassiveSingularDualPlural
Firstabhīṣye abhāyye abhīṣyāvahi abhāyyāvahi abhīṣyāmahi abhāyyāmahi
Secondabhīṣyathāḥ abhāyyathāḥ abhīṣyethām abhāyyethām abhīṣyadhvam abhāyyadhvam
Thirdabhīṣyata abhāyyata abhīṣyetām abhāyyetām abhīṣyanta abhāyyanta


Optative

ActiveSingularDualPlural
Firstbhīṣayeyam bhāyayeyam bhīṣayeva bhāyayeva bhīṣayema bhāyayema
Secondbhīṣayeḥ bhāyayeḥ bhīṣayetam bhāyayetam bhīṣayeta bhāyayeta
Thirdbhīṣayet bhāyayet bhīṣayetām bhāyayetām bhīṣayeyuḥ bhāyayeyuḥ


MiddleSingularDualPlural
Firstbhīṣayeya bhāyayeya bhīṣayevahi bhāyayevahi bhīṣayemahi bhāyayemahi
Secondbhīṣayethāḥ bhāyayethāḥ bhīṣayeyāthām bhāyayeyāthām bhīṣayedhvam bhāyayedhvam
Thirdbhīṣayeta bhāyayeta bhīṣayeyātām bhāyayeyātām bhīṣayeran bhāyayeran


PassiveSingularDualPlural
Firstbhīṣyeya bhāyyeya bhīṣyevahi bhāyyevahi bhīṣyemahi bhāyyemahi
Secondbhīṣyethāḥ bhāyyethāḥ bhīṣyeyāthām bhāyyeyāthām bhīṣyedhvam bhāyyedhvam
Thirdbhīṣyeta bhāyyeta bhīṣyeyātām bhāyyeyātām bhīṣyeran bhāyyeran


Imperative

ActiveSingularDualPlural
Firstbhīṣayāṇi bhāyayāni bhīṣayāva bhāyayāva bhīṣayāma bhāyayāma
Secondbhīṣaya bhāyaya bhīṣayatam bhāyayatam bhīṣayata bhāyayata
Thirdbhīṣayatu bhāyayatu bhīṣayatām bhāyayatām bhīṣayantu bhāyayantu


MiddleSingularDualPlural
Firstbhīṣayai bhāyayai bhīṣayāvahai bhāyayāvahai bhīṣayāmahai bhāyayāmahai
Secondbhīṣayasva bhāyayasva bhīṣayethām bhāyayethām bhīṣayadhvam bhāyayadhvam
Thirdbhīṣayatām bhāyayatām bhīṣayetām bhāyayetām bhīṣayantām bhāyayantām


PassiveSingularDualPlural
Firstbhīṣyai bhāyyai bhīṣyāvahai bhāyyāvahai bhīṣyāmahai bhāyyāmahai
Secondbhīṣyasva bhāyyasva bhīṣyethām bhāyyethām bhīṣyadhvam bhāyyadhvam
Thirdbhīṣyatām bhāyyatām bhīṣyetām bhāyyetām bhīṣyantām bhāyyantām


Future

ActiveSingularDualPlural
Firstbhīṣayiṣyāmi bhāyayiṣyāmi bhīṣayiṣyāvaḥ bhāyayiṣyāvaḥ bhīṣayiṣyāmaḥ bhāyayiṣyāmaḥ
Secondbhīṣayiṣyasi bhāyayiṣyasi bhīṣayiṣyathaḥ bhāyayiṣyathaḥ bhīṣayiṣyatha bhāyayiṣyatha
Thirdbhīṣayiṣyati bhāyayiṣyati bhīṣayiṣyataḥ bhāyayiṣyataḥ bhīṣayiṣyanti bhāyayiṣyanti


MiddleSingularDualPlural
Firstbhīṣayiṣye bhāyayiṣye bhīṣayiṣyāvahe bhāyayiṣyāvahe bhīṣayiṣyāmahe bhāyayiṣyāmahe
Secondbhīṣayiṣyase bhāyayiṣyase bhīṣayiṣyethe bhāyayiṣyethe bhīṣayiṣyadhve bhāyayiṣyadhve
Thirdbhīṣayiṣyate bhāyayiṣyate bhīṣayiṣyete bhāyayiṣyete bhīṣayiṣyante bhāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhīṣayitāsmi bhāyayitāsmi bhīṣayitāsvaḥ bhāyayitāsvaḥ bhīṣayitāsmaḥ bhāyayitāsmaḥ
Secondbhīṣayitāsi bhāyayitāsi bhīṣayitāsthaḥ bhāyayitāsthaḥ bhīṣayitāstha bhāyayitāstha
Thirdbhīṣayitā bhāyayitā bhīṣayitārau bhāyayitārau bhīṣayitāraḥ bhāyayitāraḥ

Participles

Past Passive Participle
bhīṣita m. n. bhīṣitā f.

Past Passive Participle
bhāyita m. n. bhāyitā f.

Past Active Participle
bhāyitavat m. n. bhāyitavatī f.

Past Active Participle
bhīṣitavat m. n. bhīṣitavatī f.

Present Active Participle
bhīṣayat m. n. bhīṣayantī f.

Present Active Participle
bhāyayat m. n. bhāyayantī f.

Present Middle Participle
bhāyayamāna m. n. bhāyayamānā f.

Present Middle Participle
bhīṣayamāṇa m. n. bhīṣayamāṇā f.

Present Passive Participle
bhīṣyamāṇa m. n. bhīṣyamāṇā f.

Present Passive Participle
bhāyyamāna m. n. bhāyyamānā f.

Future Active Participle
bhāyayiṣyat m. n. bhāyayiṣyantī f.

Future Active Participle
bhīṣayiṣyat m. n. bhīṣayiṣyantī f.

Future Middle Participle
bhīṣayiṣyamāṇa m. n. bhīṣayiṣyamāṇā f.

Future Middle Participle
bhāyayiṣyamāṇa m. n. bhāyayiṣyamāṇā f.

Future Passive Participle
bhāyya m. n. bhāyyā f.

Future Passive Participle
bhāyanīya m. n. bhāyanīyā f.

Future Passive Participle
bhāyayitavya m. n. bhāyayitavyā f.

Future Passive Participle
bhīṣya m. n. bhīṣyā f.

Future Passive Participle
bhīṣaṇīya m. n. bhīṣaṇīyā f.

Future Passive Participle
bhīṣayitavya m. n. bhīṣayitavyā f.

Indeclinable forms

Infinitive
bhīṣayitum

Infinitive
bhāyayitum

Absolutive
bhīṣayitvā

Absolutive
bhāyayitvā

Absolutive
-bhīṣya

Absolutive
-bhāyya

Periphrastic Perfect
bhīṣayām

Periphrastic Perfect
bhāyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria