Declension table of ?bheṣyantī

Deva

FeminineSingularDualPlural
Nominativebheṣyantī bheṣyantyau bheṣyantyaḥ
Vocativebheṣyanti bheṣyantyau bheṣyantyaḥ
Accusativebheṣyantīm bheṣyantyau bheṣyantīḥ
Instrumentalbheṣyantyā bheṣyantībhyām bheṣyantībhiḥ
Dativebheṣyantyai bheṣyantībhyām bheṣyantībhyaḥ
Ablativebheṣyantyāḥ bheṣyantībhyām bheṣyantībhyaḥ
Genitivebheṣyantyāḥ bheṣyantyoḥ bheṣyantīnām
Locativebheṣyantyām bheṣyantyoḥ bheṣyantīṣu

Compound bheṣyanti - bheṣyantī -

Adverb -bheṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria