Declension table of ?bhāyitavatī

Deva

FeminineSingularDualPlural
Nominativebhāyitavatī bhāyitavatyau bhāyitavatyaḥ
Vocativebhāyitavati bhāyitavatyau bhāyitavatyaḥ
Accusativebhāyitavatīm bhāyitavatyau bhāyitavatīḥ
Instrumentalbhāyitavatyā bhāyitavatībhyām bhāyitavatībhiḥ
Dativebhāyitavatyai bhāyitavatībhyām bhāyitavatībhyaḥ
Ablativebhāyitavatyāḥ bhāyitavatībhyām bhāyitavatībhyaḥ
Genitivebhāyitavatyāḥ bhāyitavatyoḥ bhāyitavatīnām
Locativebhāyitavatyām bhāyitavatyoḥ bhāyitavatīṣu

Compound bhāyitavati - bhāyitavatī -

Adverb -bhāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria