Declension table of ?bhīṣayat

Deva

MasculineSingularDualPlural
Nominativebhīṣayan bhīṣayantau bhīṣayantaḥ
Vocativebhīṣayan bhīṣayantau bhīṣayantaḥ
Accusativebhīṣayantam bhīṣayantau bhīṣayataḥ
Instrumentalbhīṣayatā bhīṣayadbhyām bhīṣayadbhiḥ
Dativebhīṣayate bhīṣayadbhyām bhīṣayadbhyaḥ
Ablativebhīṣayataḥ bhīṣayadbhyām bhīṣayadbhyaḥ
Genitivebhīṣayataḥ bhīṣayatoḥ bhīṣayatām
Locativebhīṣayati bhīṣayatoḥ bhīṣayatsu

Compound bhīṣayat -

Adverb -bhīṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria