Declension table of ?bhīṣitavat

Deva

MasculineSingularDualPlural
Nominativebhīṣitavān bhīṣitavantau bhīṣitavantaḥ
Vocativebhīṣitavan bhīṣitavantau bhīṣitavantaḥ
Accusativebhīṣitavantam bhīṣitavantau bhīṣitavataḥ
Instrumentalbhīṣitavatā bhīṣitavadbhyām bhīṣitavadbhiḥ
Dativebhīṣitavate bhīṣitavadbhyām bhīṣitavadbhyaḥ
Ablativebhīṣitavataḥ bhīṣitavadbhyām bhīṣitavadbhyaḥ
Genitivebhīṣitavataḥ bhīṣitavatoḥ bhīṣitavatām
Locativebhīṣitavati bhīṣitavatoḥ bhīṣitavatsu

Compound bhīṣitavat -

Adverb -bhīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria