Declension table of ?bhāyanīya

Deva

MasculineSingularDualPlural
Nominativebhāyanīyaḥ bhāyanīyau bhāyanīyāḥ
Vocativebhāyanīya bhāyanīyau bhāyanīyāḥ
Accusativebhāyanīyam bhāyanīyau bhāyanīyān
Instrumentalbhāyanīyena bhāyanīyābhyām bhāyanīyaiḥ bhāyanīyebhiḥ
Dativebhāyanīyāya bhāyanīyābhyām bhāyanīyebhyaḥ
Ablativebhāyanīyāt bhāyanīyābhyām bhāyanīyebhyaḥ
Genitivebhāyanīyasya bhāyanīyayoḥ bhāyanīyānām
Locativebhāyanīye bhāyanīyayoḥ bhāyanīyeṣu

Compound bhāyanīya -

Adverb -bhāyanīyam -bhāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria