Declension table of ?bhāyayitavya

Deva

NeuterSingularDualPlural
Nominativebhāyayitavyam bhāyayitavye bhāyayitavyāni
Vocativebhāyayitavya bhāyayitavye bhāyayitavyāni
Accusativebhāyayitavyam bhāyayitavye bhāyayitavyāni
Instrumentalbhāyayitavyena bhāyayitavyābhyām bhāyayitavyaiḥ
Dativebhāyayitavyāya bhāyayitavyābhyām bhāyayitavyebhyaḥ
Ablativebhāyayitavyāt bhāyayitavyābhyām bhāyayitavyebhyaḥ
Genitivebhāyayitavyasya bhāyayitavyayoḥ bhāyayitavyānām
Locativebhāyayitavye bhāyayitavyayoḥ bhāyayitavyeṣu

Compound bhāyayitavya -

Adverb -bhāyayitavyam -bhāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria