Declension table of ?bhīyamāna

Deva

NeuterSingularDualPlural
Nominativebhīyamānam bhīyamāne bhīyamānāni
Vocativebhīyamāna bhīyamāne bhīyamānāni
Accusativebhīyamānam bhīyamāne bhīyamānāni
Instrumentalbhīyamānena bhīyamānābhyām bhīyamānaiḥ
Dativebhīyamānāya bhīyamānābhyām bhīyamānebhyaḥ
Ablativebhīyamānāt bhīyamānābhyām bhīyamānebhyaḥ
Genitivebhīyamānasya bhīyamānayoḥ bhīyamānānām
Locativebhīyamāne bhīyamānayoḥ bhīyamāneṣu

Compound bhīyamāna -

Adverb -bhīyamānam -bhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria