Declension table of ?bhīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhīṣyamāṇā bhīṣyamāṇe bhīṣyamāṇāḥ
Vocativebhīṣyamāṇe bhīṣyamāṇe bhīṣyamāṇāḥ
Accusativebhīṣyamāṇām bhīṣyamāṇe bhīṣyamāṇāḥ
Instrumentalbhīṣyamāṇayā bhīṣyamāṇābhyām bhīṣyamāṇābhiḥ
Dativebhīṣyamāṇāyai bhīṣyamāṇābhyām bhīṣyamāṇābhyaḥ
Ablativebhīṣyamāṇāyāḥ bhīṣyamāṇābhyām bhīṣyamāṇābhyaḥ
Genitivebhīṣyamāṇāyāḥ bhīṣyamāṇayoḥ bhīṣyamāṇānām
Locativebhīṣyamāṇāyām bhīṣyamāṇayoḥ bhīṣyamāṇāsu

Adverb -bhīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria