Declension table of ?bhīṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhīṣayiṣyamāṇā bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāḥ
Vocativebhīṣayiṣyamāṇe bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāḥ
Accusativebhīṣayiṣyamāṇām bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāḥ
Instrumentalbhīṣayiṣyamāṇayā bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇābhiḥ
Dativebhīṣayiṣyamāṇāyai bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇābhyaḥ
Ablativebhīṣayiṣyamāṇāyāḥ bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇābhyaḥ
Genitivebhīṣayiṣyamāṇāyāḥ bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇānām
Locativebhīṣayiṣyamāṇāyām bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇāsu

Adverb -bhīṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria