Declension table of ?bhīṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativebhīṣayamāṇā bhīṣayamāṇe bhīṣayamāṇāḥ
Vocativebhīṣayamāṇe bhīṣayamāṇe bhīṣayamāṇāḥ
Accusativebhīṣayamāṇām bhīṣayamāṇe bhīṣayamāṇāḥ
Instrumentalbhīṣayamāṇayā bhīṣayamāṇābhyām bhīṣayamāṇābhiḥ
Dativebhīṣayamāṇāyai bhīṣayamāṇābhyām bhīṣayamāṇābhyaḥ
Ablativebhīṣayamāṇāyāḥ bhīṣayamāṇābhyām bhīṣayamāṇābhyaḥ
Genitivebhīṣayamāṇāyāḥ bhīṣayamāṇayoḥ bhīṣayamāṇānām
Locativebhīṣayamāṇāyām bhīṣayamāṇayoḥ bhīṣayamāṇāsu

Adverb -bhīṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria