Declension table of ?bhīṣayitavya

Deva

NeuterSingularDualPlural
Nominativebhīṣayitavyam bhīṣayitavye bhīṣayitavyāni
Vocativebhīṣayitavya bhīṣayitavye bhīṣayitavyāni
Accusativebhīṣayitavyam bhīṣayitavye bhīṣayitavyāni
Instrumentalbhīṣayitavyena bhīṣayitavyābhyām bhīṣayitavyaiḥ
Dativebhīṣayitavyāya bhīṣayitavyābhyām bhīṣayitavyebhyaḥ
Ablativebhīṣayitavyāt bhīṣayitavyābhyām bhīṣayitavyebhyaḥ
Genitivebhīṣayitavyasya bhīṣayitavyayoḥ bhīṣayitavyānām
Locativebhīṣayitavye bhīṣayitavyayoḥ bhīṣayitavyeṣu

Compound bhīṣayitavya -

Adverb -bhīṣayitavyam -bhīṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria