Declension table of ?bhāyayitavyā

Deva

FeminineSingularDualPlural
Nominativebhāyayitavyā bhāyayitavye bhāyayitavyāḥ
Vocativebhāyayitavye bhāyayitavye bhāyayitavyāḥ
Accusativebhāyayitavyām bhāyayitavye bhāyayitavyāḥ
Instrumentalbhāyayitavyayā bhāyayitavyābhyām bhāyayitavyābhiḥ
Dativebhāyayitavyāyai bhāyayitavyābhyām bhāyayitavyābhyaḥ
Ablativebhāyayitavyāyāḥ bhāyayitavyābhyām bhāyayitavyābhyaḥ
Genitivebhāyayitavyāyāḥ bhāyayitavyayoḥ bhāyayitavyānām
Locativebhāyayitavyāyām bhāyayitavyayoḥ bhāyayitavyāsu

Adverb -bhāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria