Declension table of ?bibhīvas

Deva

NeuterSingularDualPlural
Nominativebibhīvat bibhyuṣī bibhīvāṃsi
Vocativebibhīvat bibhyuṣī bibhīvāṃsi
Accusativebibhīvat bibhyuṣī bibhīvāṃsi
Instrumentalbibhyuṣā bibhīvadbhyām bibhīvadbhiḥ
Dativebibhyuṣe bibhīvadbhyām bibhīvadbhyaḥ
Ablativebibhyuṣaḥ bibhīvadbhyām bibhīvadbhyaḥ
Genitivebibhyuṣaḥ bibhyuṣoḥ bibhyuṣām
Locativebibhyuṣi bibhyuṣoḥ bibhīvatsu

Compound bibhīvat -

Adverb -bibhīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria