Declension table of ?bibhyatī

Deva

FeminineSingularDualPlural
Nominativebibhyatī bibhyatyau bibhyatyaḥ
Vocativebibhyati bibhyatyau bibhyatyaḥ
Accusativebibhyatīm bibhyatyau bibhyatīḥ
Instrumentalbibhyatyā bibhyatībhyām bibhyatībhiḥ
Dativebibhyatyai bibhyatībhyām bibhyatībhyaḥ
Ablativebibhyatyāḥ bibhyatībhyām bibhyatībhyaḥ
Genitivebibhyatyāḥ bibhyatyoḥ bibhyatīnām
Locativebibhyatyām bibhyatyoḥ bibhyatīṣu

Compound bibhyati - bibhyatī -

Adverb -bibhyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria