Declension table of ?bhāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāyayiṣyan bhāyayiṣyantau bhāyayiṣyantaḥ
Vocativebhāyayiṣyan bhāyayiṣyantau bhāyayiṣyantaḥ
Accusativebhāyayiṣyantam bhāyayiṣyantau bhāyayiṣyataḥ
Instrumentalbhāyayiṣyatā bhāyayiṣyadbhyām bhāyayiṣyadbhiḥ
Dativebhāyayiṣyate bhāyayiṣyadbhyām bhāyayiṣyadbhyaḥ
Ablativebhāyayiṣyataḥ bhāyayiṣyadbhyām bhāyayiṣyadbhyaḥ
Genitivebhāyayiṣyataḥ bhāyayiṣyatoḥ bhāyayiṣyatām
Locativebhāyayiṣyati bhāyayiṣyatoḥ bhāyayiṣyatsu

Compound bhāyayiṣyat -

Adverb -bhāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria