Declension table of bhīṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhīṣaṇīyaḥ bhīṣaṇīyau bhīṣaṇīyāḥ
Vocativebhīṣaṇīya bhīṣaṇīyau bhīṣaṇīyāḥ
Accusativebhīṣaṇīyam bhīṣaṇīyau bhīṣaṇīyān
Instrumentalbhīṣaṇīyena bhīṣaṇīyābhyām bhīṣaṇīyaiḥ bhīṣaṇīyebhiḥ
Dativebhīṣaṇīyāya bhīṣaṇīyābhyām bhīṣaṇīyebhyaḥ
Ablativebhīṣaṇīyāt bhīṣaṇīyābhyām bhīṣaṇīyebhyaḥ
Genitivebhīṣaṇīyasya bhīṣaṇīyayoḥ bhīṣaṇīyānām
Locativebhīṣaṇīye bhīṣaṇīyayoḥ bhīṣaṇīyeṣu

Compound bhīṣaṇīya -

Adverb -bhīṣaṇīyam -bhīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria