Declension table of ?bhāyyamāna

Deva

NeuterSingularDualPlural
Nominativebhāyyamānam bhāyyamāne bhāyyamānāni
Vocativebhāyyamāna bhāyyamāne bhāyyamānāni
Accusativebhāyyamānam bhāyyamāne bhāyyamānāni
Instrumentalbhāyyamānena bhāyyamānābhyām bhāyyamānaiḥ
Dativebhāyyamānāya bhāyyamānābhyām bhāyyamānebhyaḥ
Ablativebhāyyamānāt bhāyyamānābhyām bhāyyamānebhyaḥ
Genitivebhāyyamānasya bhāyyamānayoḥ bhāyyamānānām
Locativebhāyyamāne bhāyyamānayoḥ bhāyyamāneṣu

Compound bhāyyamāna -

Adverb -bhāyyamānam -bhāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria