Declension table of ?bhīṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhīṣayiṣyamāṇam bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāni
Vocativebhīṣayiṣyamāṇa bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāni
Accusativebhīṣayiṣyamāṇam bhīṣayiṣyamāṇe bhīṣayiṣyamāṇāni
Instrumentalbhīṣayiṣyamāṇena bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇaiḥ
Dativebhīṣayiṣyamāṇāya bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇebhyaḥ
Ablativebhīṣayiṣyamāṇāt bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇebhyaḥ
Genitivebhīṣayiṣyamāṇasya bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇānām
Locativebhīṣayiṣyamāṇe bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇeṣu

Compound bhīṣayiṣyamāṇa -

Adverb -bhīṣayiṣyamāṇam -bhīṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria