Declension table of ?bhīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhīṣyamāṇam bhīṣyamāṇe bhīṣyamāṇāni
Vocativebhīṣyamāṇa bhīṣyamāṇe bhīṣyamāṇāni
Accusativebhīṣyamāṇam bhīṣyamāṇe bhīṣyamāṇāni
Instrumentalbhīṣyamāṇena bhīṣyamāṇābhyām bhīṣyamāṇaiḥ
Dativebhīṣyamāṇāya bhīṣyamāṇābhyām bhīṣyamāṇebhyaḥ
Ablativebhīṣyamāṇāt bhīṣyamāṇābhyām bhīṣyamāṇebhyaḥ
Genitivebhīṣyamāṇasya bhīṣyamāṇayoḥ bhīṣyamāṇānām
Locativebhīṣyamāṇe bhīṣyamāṇayoḥ bhīṣyamāṇeṣu

Compound bhīṣyamāṇa -

Adverb -bhīṣyamāṇam -bhīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria