Declension table of ?bhīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhīṣyamāṇaḥ bhīṣyamāṇau bhīṣyamāṇāḥ
Vocativebhīṣyamāṇa bhīṣyamāṇau bhīṣyamāṇāḥ
Accusativebhīṣyamāṇam bhīṣyamāṇau bhīṣyamāṇān
Instrumentalbhīṣyamāṇena bhīṣyamāṇābhyām bhīṣyamāṇaiḥ bhīṣyamāṇebhiḥ
Dativebhīṣyamāṇāya bhīṣyamāṇābhyām bhīṣyamāṇebhyaḥ
Ablativebhīṣyamāṇāt bhīṣyamāṇābhyām bhīṣyamāṇebhyaḥ
Genitivebhīṣyamāṇasya bhīṣyamāṇayoḥ bhīṣyamāṇānām
Locativebhīṣyamāṇe bhīṣyamāṇayoḥ bhīṣyamāṇeṣu

Compound bhīṣyamāṇa -

Adverb -bhīṣyamāṇam -bhīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria