Declension table of ?bhāyayamāna

Deva

MasculineSingularDualPlural
Nominativebhāyayamānaḥ bhāyayamānau bhāyayamānāḥ
Vocativebhāyayamāna bhāyayamānau bhāyayamānāḥ
Accusativebhāyayamānam bhāyayamānau bhāyayamānān
Instrumentalbhāyayamānena bhāyayamānābhyām bhāyayamānaiḥ bhāyayamānebhiḥ
Dativebhāyayamānāya bhāyayamānābhyām bhāyayamānebhyaḥ
Ablativebhāyayamānāt bhāyayamānābhyām bhāyayamānebhyaḥ
Genitivebhāyayamānasya bhāyayamānayoḥ bhāyayamānānām
Locativebhāyayamāne bhāyayamānayoḥ bhāyayamāneṣu

Compound bhāyayamāna -

Adverb -bhāyayamānam -bhāyayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria