तिङन्तावली भी१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबिभेति बिभीतः बिभ्यति
मध्यमबिभेषि बिभीथः बिभीथ
उत्तमबिभेमि बिभीवः बिभीमः


कर्मणिएकद्विबहु
प्रथमभीयते भीयेते भीयन्ते
मध्यमभीयसे भीयेथे भीयध्वे
उत्तमभीये भीयावहे भीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबिभेत् अबिभीताम् अबिभयुः
मध्यमअबिभेः अबिभीतम् अबिभीत
उत्तमअबिभयम् अबिभीव अबिभीम


कर्मणिएकद्विबहु
प्रथमअभीयत अभीयेताम् अभीयन्त
मध्यमअभीयथाः अभीयेथाम् अभीयध्वम्
उत्तमअभीये अभीयावहि अभीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबिभीयात् बिभीयाताम् बिभीयुः
मध्यमबिभीयाः बिभीयातम् बिभीयात
उत्तमबिभीयाम् बिभीयाव बिभीयाम


कर्मणिएकद्विबहु
प्रथमभीयेत भीयेयाताम् भीयेरन्
मध्यमभीयेथाः भीयेयाथाम् भीयेध्वम्
उत्तमभीयेय भीयेवहि भीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबिभेतु बिभीताम् बिभ्यतु
मध्यमबिभीहि बिभीतम् बिभीत
उत्तमबिभयानि बिभयाव बिभयाम


कर्मणिएकद्विबहु
प्रथमभीयताम् भीयेताम् भीयन्ताम्
मध्यमभीयस्व भीयेथाम् भीयध्वम्
उत्तमभीयै भीयावहै भीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभेष्यति भेष्यतः भेष्यन्ति
मध्यमभेष्यसि भेष्यथः भेष्यथ
उत्तमभेष्यामि भेष्यावः भेष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभेष्यत् अभेष्यताम् अभेष्यन्
मध्यमअभेष्यः अभेष्यतम् अभेष्यत
उत्तमअभेष्यम् अभेष्याव अभेष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमभेता भेतारौ भेतारः
मध्यमभेतासि भेतास्थः भेतास्थ
उत्तमभेतास्मि भेतास्वः भेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबिभाय बिभ्यतुः बिभ्युः
मध्यमबिभेथ बिभयिथ बिभ्यथुः बिभ्य
उत्तमबिभाय बिभय बिभ्यिव बिभयिव बिभ्यिम बिभयिम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमभैषीत् भैष्टाम् भैषुः
मध्यमभैषीः भैष्टम् भैष्ट
उत्तमभैषम् भैष्व भैष्म


आत्मनेपदेएकद्विबहु
प्रथमभेष्ट भेषाताम् भेषत
मध्यमभेष्ठाः भेषाथाम् भेढ्वम्
उत्तमभेषि भेष्वहि भेष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभीयात् भीयास्ताम् भीयासुः
मध्यमभीयाः भीयास्तम् भीयास्त
उत्तमभीयासम् भीयास्व भीयास्म

कृदन्त

क्त
भीत m. n. भीता f.

क्तवतु
भीतवत् m. n. भीतवती f.

शतृ
बिभ्यत् m. n. बिभ्यती f.

शानच् कर्मणि
भीयमान m. n. भीयमाना f.

लुडादेश पर
भेष्यत् m. n. भेष्यन्ती f.

तव्य
भेतव्य m. n. भेतव्या f.

यत्
भेय m. n. भेया f.

अनीयर्
भयनीय m. n. भयनीया f.

लिडादेश पर
बिभीवस् m. n. बिभ्युषी f.

अव्यय

तुमुन्
भेतुम्

क्त्वा
भीत्वा

ल्यप्
॰भीय

लिट्
बिभयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभीषयति भाययति भीषयतः भाययतः भीषयन्ति भाययन्ति
मध्यमभीषयसि भाययसि भीषयथः भाययथः भीषयथ भाययथ
उत्तमभीषयामि भाययामि भीषयावः भाययावः भीषयामः भाययामः


आत्मनेपदेएकद्विबहु
प्रथमभीषयते भाययते भीषयेते भाययेते भीषयन्ते भाययन्ते
मध्यमभीषयसे भाययसे भीषयेथे भाययेथे भीषयध्वे भाययध्वे
उत्तमभीषये भायये भीषयावहे भाययावहे भीषयामहे भाययामहे


कर्मणिएकद्विबहु
प्रथमभीष्यते भाय्यते भीष्येते भाय्येते भीष्यन्ते भाय्यन्ते
मध्यमभीष्यसे भाय्यसे भीष्येथे भाय्येथे भीष्यध्वे भाय्यध्वे
उत्तमभीष्ये भाय्ये भीष्यावहे भाय्यावहे भीष्यामहे भाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभीषयत् अभाययत् अभीषयताम् अभाययताम् अभीषयन् अभाययन्
मध्यमअभीषयः अभाययः अभीषयतम् अभाययतम् अभीषयत अभाययत
उत्तमअभीषयम् अभाययम् अभीषयाव अभाययाव अभीषयाम अभाययाम


आत्मनेपदेएकद्विबहु
प्रथमअभीषयत अभाययत अभीषयेताम् अभाययेताम् अभीषयन्त अभाययन्त
मध्यमअभीषयथाः अभाययथाः अभीषयेथाम् अभाययेथाम् अभीषयध्वम् अभाययध्वम्
उत्तमअभीषये अभायये अभीषयावहि अभाययावहि अभीषयामहि अभाययामहि


कर्मणिएकद्विबहु
प्रथमअभीष्यत अभाय्यत अभीष्येताम् अभाय्येताम् अभीष्यन्त अभाय्यन्त
मध्यमअभीष्यथाः अभाय्यथाः अभीष्येथाम् अभाय्येथाम् अभीष्यध्वम् अभाय्यध्वम्
उत्तमअभीष्ये अभाय्ये अभीष्यावहि अभाय्यावहि अभीष्यामहि अभाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभीषयेत् भाययेत् भीषयेताम् भाययेताम् भीषयेयुः भाययेयुः
मध्यमभीषयेः भाययेः भीषयेतम् भाययेतम् भीषयेत भाययेत
उत्तमभीषयेयम् भाययेयम् भीषयेव भाययेव भीषयेम भाययेम


आत्मनेपदेएकद्विबहु
प्रथमभीषयेत भाययेत भीषयेयाताम् भाययेयाताम् भीषयेरन् भाययेरन्
मध्यमभीषयेथाः भाययेथाः भीषयेयाथाम् भाययेयाथाम् भीषयेध्वम् भाययेध्वम्
उत्तमभीषयेय भाययेय भीषयेवहि भाययेवहि भीषयेमहि भाययेमहि


कर्मणिएकद्विबहु
प्रथमभीष्येत भाय्येत भीष्येयाताम् भाय्येयाताम् भीष्येरन् भाय्येरन्
मध्यमभीष्येथाः भाय्येथाः भीष्येयाथाम् भाय्येयाथाम् भीष्येध्वम् भाय्येध्वम्
उत्तमभीष्येय भाय्येय भीष्येवहि भाय्येवहि भीष्येमहि भाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभीषयतु भाययतु भीषयताम् भाययताम् भीषयन्तु भाययन्तु
मध्यमभीषय भायय भीषयतम् भाययतम् भीषयत भाययत
उत्तमभीषयाणि भाययानि भीषयाव भाययाव भीषयाम भाययाम


आत्मनेपदेएकद्विबहु
प्रथमभीषयताम् भाययताम् भीषयेताम् भाययेताम् भीषयन्ताम् भाययन्ताम्
मध्यमभीषयस्व भाययस्व भीषयेथाम् भाययेथाम् भीषयध्वम् भाययध्वम्
उत्तमभीषयै भाययै भीषयावहै भाययावहै भीषयामहै भाययामहै


कर्मणिएकद्विबहु
प्रथमभीष्यताम् भाय्यताम् भीष्येताम् भाय्येताम् भीष्यन्ताम् भाय्यन्ताम्
मध्यमभीष्यस्व भाय्यस्व भीष्येथाम् भाय्येथाम् भीष्यध्वम् भाय्यध्वम्
उत्तमभीष्यै भाय्यै भीष्यावहै भाय्यावहै भीष्यामहै भाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभीषयिष्यति भाययिष्यति भीषयिष्यतः भाययिष्यतः भीषयिष्यन्ति भाययिष्यन्ति
मध्यमभीषयिष्यसि भाययिष्यसि भीषयिष्यथः भाययिष्यथः भीषयिष्यथ भाययिष्यथ
उत्तमभीषयिष्यामि भाययिष्यामि भीषयिष्यावः भाययिष्यावः भीषयिष्यामः भाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभीषयिष्यते भाययिष्यते भीषयिष्येते भाययिष्येते भीषयिष्यन्ते भाययिष्यन्ते
मध्यमभीषयिष्यसे भाययिष्यसे भीषयिष्येथे भाययिष्येथे भीषयिष्यध्वे भाययिष्यध्वे
उत्तमभीषयिष्ये भाययिष्ये भीषयिष्यावहे भाययिष्यावहे भीषयिष्यामहे भाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभीषयिता भाययिता भीषयितारौ भाययितारौ भीषयितारः भाययितारः
मध्यमभीषयितासि भाययितासि भीषयितास्थः भाययितास्थः भीषयितास्थ भाययितास्थ
उत्तमभीषयितास्मि भाययितास्मि भीषयितास्वः भाययितास्वः भीषयितास्मः भाययितास्मः

कृदन्त

क्त
भीषित m. n. भीषिता f.

क्त
भायित m. n. भायिता f.

क्तवतु
भायितवत् m. n. भायितवती f.

क्तवतु
भीषितवत् m. n. भीषितवती f.

शतृ
भीषयत् m. n. भीषयन्ती f.

शतृ
भाययत् m. n. भाययन्ती f.

शानच्
भाययमान m. n. भाययमाना f.

शानच्
भीषयमाण m. n. भीषयमाणा f.

शानच् कर्मणि
भीष्यमाण m. n. भीष्यमाणा f.

शानच् कर्मणि
भाय्यमान m. n. भाय्यमाना f.

लुडादेश पर
भाययिष्यत् m. n. भाययिष्यन्ती f.

लुडादेश पर
भीषयिष्यत् m. n. भीषयिष्यन्ती f.

लुडादेश आत्म
भीषयिष्यमाण m. n. भीषयिष्यमाणा f.

लुडादेश आत्म
भाययिष्यमाण m. n. भाययिष्यमाणा f.

यत्
भाय्य m. n. भाय्या f.

अनीयर्
भायनीय m. n. भायनीया f.

तव्य
भाययितव्य m. n. भाययितव्या f.

यत्
भीष्य m. n. भीष्या f.

अनीयर्
भीषणीय m. n. भीषणीया f.

तव्य
भीषयितव्य m. n. भीषयितव्या f.

अव्यय

तुमुन्
भीषयितुम्

तुमुन्
भाययितुम्

क्त्वा
भीषयित्वा

क्त्वा
भाययित्वा

ल्यप्
॰भीष्य

ल्यप्
॰भाय्य

लिट्
भीषयाम्

लिट्
भाययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria