Declension table of ?bhāyitā

Deva

FeminineSingularDualPlural
Nominativebhāyitā bhāyite bhāyitāḥ
Vocativebhāyite bhāyite bhāyitāḥ
Accusativebhāyitām bhāyite bhāyitāḥ
Instrumentalbhāyitayā bhāyitābhyām bhāyitābhiḥ
Dativebhāyitāyai bhāyitābhyām bhāyitābhyaḥ
Ablativebhāyitāyāḥ bhāyitābhyām bhāyitābhyaḥ
Genitivebhāyitāyāḥ bhāyitayoḥ bhāyitānām
Locativebhāyitāyām bhāyitayoḥ bhāyitāsu

Adverb -bhāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria