Declension table of ?bibhyat

Deva

MasculineSingularDualPlural
Nominativebibhyan bibhyantau bibhyantaḥ
Vocativebibhyan bibhyantau bibhyantaḥ
Accusativebibhyantam bibhyantau bibhyataḥ
Instrumentalbibhyatā bibhyadbhyām bibhyadbhiḥ
Dativebibhyate bibhyadbhyām bibhyadbhyaḥ
Ablativebibhyataḥ bibhyadbhyām bibhyadbhyaḥ
Genitivebibhyataḥ bibhyatoḥ bibhyatām
Locativebibhyati bibhyatoḥ bibhyatsu

Compound bibhyat -

Adverb -bibhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria