Declension table of ?bhayanīya

Deva

NeuterSingularDualPlural
Nominativebhayanīyam bhayanīye bhayanīyāni
Vocativebhayanīya bhayanīye bhayanīyāni
Accusativebhayanīyam bhayanīye bhayanīyāni
Instrumentalbhayanīyena bhayanīyābhyām bhayanīyaiḥ
Dativebhayanīyāya bhayanīyābhyām bhayanīyebhyaḥ
Ablativebhayanīyāt bhayanīyābhyām bhayanīyebhyaḥ
Genitivebhayanīyasya bhayanīyayoḥ bhayanīyānām
Locativebhayanīye bhayanīyayoḥ bhayanīyeṣu

Compound bhayanīya -

Adverb -bhayanīyam -bhayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria