Declension table of ?bhīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhīṣaṇīyā bhīṣaṇīye bhīṣaṇīyāḥ
Vocativebhīṣaṇīye bhīṣaṇīye bhīṣaṇīyāḥ
Accusativebhīṣaṇīyām bhīṣaṇīye bhīṣaṇīyāḥ
Instrumentalbhīṣaṇīyayā bhīṣaṇīyābhyām bhīṣaṇīyābhiḥ
Dativebhīṣaṇīyāyai bhīṣaṇīyābhyām bhīṣaṇīyābhyaḥ
Ablativebhīṣaṇīyāyāḥ bhīṣaṇīyābhyām bhīṣaṇīyābhyaḥ
Genitivebhīṣaṇīyāyāḥ bhīṣaṇīyayoḥ bhīṣaṇīyānām
Locativebhīṣaṇīyāyām bhīṣaṇīyayoḥ bhīṣaṇīyāsu

Adverb -bhīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria