Declension table of ?bhāyanīya

Deva

NeuterSingularDualPlural
Nominativebhāyanīyam bhāyanīye bhāyanīyāni
Vocativebhāyanīya bhāyanīye bhāyanīyāni
Accusativebhāyanīyam bhāyanīye bhāyanīyāni
Instrumentalbhāyanīyena bhāyanīyābhyām bhāyanīyaiḥ
Dativebhāyanīyāya bhāyanīyābhyām bhāyanīyebhyaḥ
Ablativebhāyanīyāt bhāyanīyābhyām bhāyanīyebhyaḥ
Genitivebhāyanīyasya bhāyanīyayoḥ bhāyanīyānām
Locativebhāyanīye bhāyanīyayoḥ bhāyanīyeṣu

Compound bhāyanīya -

Adverb -bhāyanīyam -bhāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria