Declension table of ?bhāyayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhāyayiṣyat bhāyayiṣyantī bhāyayiṣyatī bhāyayiṣyanti
Vocativebhāyayiṣyat bhāyayiṣyantī bhāyayiṣyatī bhāyayiṣyanti
Accusativebhāyayiṣyat bhāyayiṣyantī bhāyayiṣyatī bhāyayiṣyanti
Instrumentalbhāyayiṣyatā bhāyayiṣyadbhyām bhāyayiṣyadbhiḥ
Dativebhāyayiṣyate bhāyayiṣyadbhyām bhāyayiṣyadbhyaḥ
Ablativebhāyayiṣyataḥ bhāyayiṣyadbhyām bhāyayiṣyadbhyaḥ
Genitivebhāyayiṣyataḥ bhāyayiṣyatoḥ bhāyayiṣyatām
Locativebhāyayiṣyati bhāyayiṣyatoḥ bhāyayiṣyatsu

Adverb -bhāyayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria