Declension table of ?bhīṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhīṣayiṣyamāṇaḥ bhīṣayiṣyamāṇau bhīṣayiṣyamāṇāḥ
Vocativebhīṣayiṣyamāṇa bhīṣayiṣyamāṇau bhīṣayiṣyamāṇāḥ
Accusativebhīṣayiṣyamāṇam bhīṣayiṣyamāṇau bhīṣayiṣyamāṇān
Instrumentalbhīṣayiṣyamāṇena bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇaiḥ bhīṣayiṣyamāṇebhiḥ
Dativebhīṣayiṣyamāṇāya bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇebhyaḥ
Ablativebhīṣayiṣyamāṇāt bhīṣayiṣyamāṇābhyām bhīṣayiṣyamāṇebhyaḥ
Genitivebhīṣayiṣyamāṇasya bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇānām
Locativebhīṣayiṣyamāṇe bhīṣayiṣyamāṇayoḥ bhīṣayiṣyamāṇeṣu

Compound bhīṣayiṣyamāṇa -

Adverb -bhīṣayiṣyamāṇam -bhīṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria