Declension table of bhetavya

Deva

MasculineSingularDualPlural
Nominativebhetavyaḥ bhetavyau bhetavyāḥ
Vocativebhetavya bhetavyau bhetavyāḥ
Accusativebhetavyam bhetavyau bhetavyān
Instrumentalbhetavyena bhetavyābhyām bhetavyaiḥ bhetavyebhiḥ
Dativebhetavyāya bhetavyābhyām bhetavyebhyaḥ
Ablativebhetavyāt bhetavyābhyām bhetavyebhyaḥ
Genitivebhetavyasya bhetavyayoḥ bhetavyānām
Locativebhetavye bhetavyayoḥ bhetavyeṣu

Compound bhetavya -

Adverb -bhetavyam -bhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria