Declension table of ?bhāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāyayiṣyamāṇā bhāyayiṣyamāṇe bhāyayiṣyamāṇāḥ
Vocativebhāyayiṣyamāṇe bhāyayiṣyamāṇe bhāyayiṣyamāṇāḥ
Accusativebhāyayiṣyamāṇām bhāyayiṣyamāṇe bhāyayiṣyamāṇāḥ
Instrumentalbhāyayiṣyamāṇayā bhāyayiṣyamāṇābhyām bhāyayiṣyamāṇābhiḥ
Dativebhāyayiṣyamāṇāyai bhāyayiṣyamāṇābhyām bhāyayiṣyamāṇābhyaḥ
Ablativebhāyayiṣyamāṇāyāḥ bhāyayiṣyamāṇābhyām bhāyayiṣyamāṇābhyaḥ
Genitivebhāyayiṣyamāṇāyāḥ bhāyayiṣyamāṇayoḥ bhāyayiṣyamāṇānām
Locativebhāyayiṣyamāṇāyām bhāyayiṣyamāṇayoḥ bhāyayiṣyamāṇāsu

Adverb -bhāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria