Declension table of ?bhāyayat

Deva

MasculineSingularDualPlural
Nominativebhāyayan bhāyayantau bhāyayantaḥ
Vocativebhāyayan bhāyayantau bhāyayantaḥ
Accusativebhāyayantam bhāyayantau bhāyayataḥ
Instrumentalbhāyayatā bhāyayadbhyām bhāyayadbhiḥ
Dativebhāyayate bhāyayadbhyām bhāyayadbhyaḥ
Ablativebhāyayataḥ bhāyayadbhyām bhāyayadbhyaḥ
Genitivebhāyayataḥ bhāyayatoḥ bhāyayatām
Locativebhāyayati bhāyayatoḥ bhāyayatsu

Compound bhāyayat -

Adverb -bhāyayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria