Conjugation tables of kaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṣāmi kaṣāvaḥ kaṣāmaḥ
Secondkaṣasi kaṣathaḥ kaṣatha
Thirdkaṣati kaṣataḥ kaṣanti


MiddleSingularDualPlural
Firstkaṣe kaṣāvahe kaṣāmahe
Secondkaṣase kaṣethe kaṣadhve
Thirdkaṣate kaṣete kaṣante


PassiveSingularDualPlural
Firstkaṣye kaṣyāvahe kaṣyāmahe
Secondkaṣyase kaṣyethe kaṣyadhve
Thirdkaṣyate kaṣyete kaṣyante


Imperfect

ActiveSingularDualPlural
Firstakaṣam akaṣāva akaṣāma
Secondakaṣaḥ akaṣatam akaṣata
Thirdakaṣat akaṣatām akaṣan


MiddleSingularDualPlural
Firstakaṣe akaṣāvahi akaṣāmahi
Secondakaṣathāḥ akaṣethām akaṣadhvam
Thirdakaṣata akaṣetām akaṣanta


PassiveSingularDualPlural
Firstakaṣye akaṣyāvahi akaṣyāmahi
Secondakaṣyathāḥ akaṣyethām akaṣyadhvam
Thirdakaṣyata akaṣyetām akaṣyanta


Optative

ActiveSingularDualPlural
Firstkaṣeyam kaṣeva kaṣema
Secondkaṣeḥ kaṣetam kaṣeta
Thirdkaṣet kaṣetām kaṣeyuḥ


MiddleSingularDualPlural
Firstkaṣeya kaṣevahi kaṣemahi
Secondkaṣethāḥ kaṣeyāthām kaṣedhvam
Thirdkaṣeta kaṣeyātām kaṣeran


PassiveSingularDualPlural
Firstkaṣyeya kaṣyevahi kaṣyemahi
Secondkaṣyethāḥ kaṣyeyāthām kaṣyedhvam
Thirdkaṣyeta kaṣyeyātām kaṣyeran


Imperative

ActiveSingularDualPlural
Firstkaṣāṇi kaṣāva kaṣāma
Secondkaṣa kaṣatam kaṣata
Thirdkaṣatu kaṣatām kaṣantu


MiddleSingularDualPlural
Firstkaṣai kaṣāvahai kaṣāmahai
Secondkaṣasva kaṣethām kaṣadhvam
Thirdkaṣatām kaṣetām kaṣantām


PassiveSingularDualPlural
Firstkaṣyai kaṣyāvahai kaṣyāmahai
Secondkaṣyasva kaṣyethām kaṣyadhvam
Thirdkaṣyatām kaṣyetām kaṣyantām


Future

ActiveSingularDualPlural
Firstkaṣiṣyāmi kaṣiṣyāvaḥ kaṣiṣyāmaḥ
Secondkaṣiṣyasi kaṣiṣyathaḥ kaṣiṣyatha
Thirdkaṣiṣyati kaṣiṣyataḥ kaṣiṣyanti


MiddleSingularDualPlural
Firstkaṣiṣye kaṣiṣyāvahe kaṣiṣyāmahe
Secondkaṣiṣyase kaṣiṣyethe kaṣiṣyadhve
Thirdkaṣiṣyate kaṣiṣyete kaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṣitāsmi kaṣitāsvaḥ kaṣitāsmaḥ
Secondkaṣitāsi kaṣitāsthaḥ kaṣitāstha
Thirdkaṣitā kaṣitārau kaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṣa cakaṣa cakaṣiva cakaṣima
Secondcakaṣitha cakaṣathuḥ cakaṣa
Thirdcakāṣa cakaṣatuḥ cakaṣuḥ


MiddleSingularDualPlural
Firstcakaṣe cakaṣivahe cakaṣimahe
Secondcakaṣiṣe cakaṣāthe cakaṣidhve
Thirdcakaṣe cakaṣāte cakaṣire


Benedictive

ActiveSingularDualPlural
Firstkaṣyāsam kaṣyāsva kaṣyāsma
Secondkaṣyāḥ kaṣyāstam kaṣyāsta
Thirdkaṣyāt kaṣyāstām kaṣyāsuḥ

Participles

Past Passive Participle
kaṣita m. n. kaṣitā f.

Past Passive Participle
kaṣṭa m. n. kaṣṭā f.

Past Active Participle
kaṣṭavat m. n. kaṣṭavatī f.

Past Active Participle
kaṣitavat m. n. kaṣitavatī f.

Present Active Participle
kaṣat m. n. kaṣantī f.

Present Middle Participle
kaṣamāṇa m. n. kaṣamāṇā f.

Present Passive Participle
kaṣyamāṇa m. n. kaṣyamāṇā f.

Future Active Participle
kaṣiṣyat m. n. kaṣiṣyantī f.

Future Middle Participle
kaṣiṣyamāṇa m. n. kaṣiṣyamāṇā f.

Future Passive Participle
kaṣitavya m. n. kaṣitavyā f.

Future Passive Participle
kāṣya m. n. kāṣyā f.

Future Passive Participle
kaṣaṇīya m. n. kaṣaṇīyā f.

Perfect Active Participle
cakaṣvas m. n. cakaṣuṣī f.

Perfect Middle Participle
cakaṣāṇa m. n. cakaṣāṇā f.

Indeclinable forms

Infinitive
kaṣitum

Absolutive
kaṣitvā

Absolutive
-kaṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāṣayāmi kāṣayāvaḥ kāṣayāmaḥ
Secondkāṣayasi kāṣayathaḥ kāṣayatha
Thirdkāṣayati kāṣayataḥ kāṣayanti


MiddleSingularDualPlural
Firstkāṣaye kāṣayāvahe kāṣayāmahe
Secondkāṣayase kāṣayethe kāṣayadhve
Thirdkāṣayate kāṣayete kāṣayante


PassiveSingularDualPlural
Firstkāṣye kāṣyāvahe kāṣyāmahe
Secondkāṣyase kāṣyethe kāṣyadhve
Thirdkāṣyate kāṣyete kāṣyante


Imperfect

ActiveSingularDualPlural
Firstakāṣayam akāṣayāva akāṣayāma
Secondakāṣayaḥ akāṣayatam akāṣayata
Thirdakāṣayat akāṣayatām akāṣayan


MiddleSingularDualPlural
Firstakāṣaye akāṣayāvahi akāṣayāmahi
Secondakāṣayathāḥ akāṣayethām akāṣayadhvam
Thirdakāṣayata akāṣayetām akāṣayanta


PassiveSingularDualPlural
Firstakāṣye akāṣyāvahi akāṣyāmahi
Secondakāṣyathāḥ akāṣyethām akāṣyadhvam
Thirdakāṣyata akāṣyetām akāṣyanta


Optative

ActiveSingularDualPlural
Firstkāṣayeyam kāṣayeva kāṣayema
Secondkāṣayeḥ kāṣayetam kāṣayeta
Thirdkāṣayet kāṣayetām kāṣayeyuḥ


MiddleSingularDualPlural
Firstkāṣayeya kāṣayevahi kāṣayemahi
Secondkāṣayethāḥ kāṣayeyāthām kāṣayedhvam
Thirdkāṣayeta kāṣayeyātām kāṣayeran


PassiveSingularDualPlural
Firstkāṣyeya kāṣyevahi kāṣyemahi
Secondkāṣyethāḥ kāṣyeyāthām kāṣyedhvam
Thirdkāṣyeta kāṣyeyātām kāṣyeran


Imperative

ActiveSingularDualPlural
Firstkāṣayāṇi kāṣayāva kāṣayāma
Secondkāṣaya kāṣayatam kāṣayata
Thirdkāṣayatu kāṣayatām kāṣayantu


MiddleSingularDualPlural
Firstkāṣayai kāṣayāvahai kāṣayāmahai
Secondkāṣayasva kāṣayethām kāṣayadhvam
Thirdkāṣayatām kāṣayetām kāṣayantām


PassiveSingularDualPlural
Firstkāṣyai kāṣyāvahai kāṣyāmahai
Secondkāṣyasva kāṣyethām kāṣyadhvam
Thirdkāṣyatām kāṣyetām kāṣyantām


Future

ActiveSingularDualPlural
Firstkāṣayiṣyāmi kāṣayiṣyāvaḥ kāṣayiṣyāmaḥ
Secondkāṣayiṣyasi kāṣayiṣyathaḥ kāṣayiṣyatha
Thirdkāṣayiṣyati kāṣayiṣyataḥ kāṣayiṣyanti


MiddleSingularDualPlural
Firstkāṣayiṣye kāṣayiṣyāvahe kāṣayiṣyāmahe
Secondkāṣayiṣyase kāṣayiṣyethe kāṣayiṣyadhve
Thirdkāṣayiṣyate kāṣayiṣyete kāṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāṣayitāsmi kāṣayitāsvaḥ kāṣayitāsmaḥ
Secondkāṣayitāsi kāṣayitāsthaḥ kāṣayitāstha
Thirdkāṣayitā kāṣayitārau kāṣayitāraḥ

Participles

Past Passive Participle
kāṣita m. n. kāṣitā f.

Past Active Participle
kāṣitavat m. n. kāṣitavatī f.

Present Active Participle
kāṣayat m. n. kāṣayantī f.

Present Middle Participle
kāṣayamāṇa m. n. kāṣayamāṇā f.

Present Passive Participle
kāṣyamāṇa m. n. kāṣyamāṇā f.

Future Active Participle
kāṣayiṣyat m. n. kāṣayiṣyantī f.

Future Middle Participle
kāṣayiṣyamāṇa m. n. kāṣayiṣyamāṇā f.

Future Passive Participle
kāṣya m. n. kāṣyā f.

Future Passive Participle
kāṣaṇīya m. n. kāṣaṇīyā f.

Future Passive Participle
kāṣayitavya m. n. kāṣayitavyā f.

Indeclinable forms

Infinitive
kāṣayitum

Absolutive
kāṣayitvā

Absolutive
-kāṣya

Periphrastic Perfect
kāṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria