Declension table of ?kāṣitā

Deva

FeminineSingularDualPlural
Nominativekāṣitā kāṣite kāṣitāḥ
Vocativekāṣite kāṣite kāṣitāḥ
Accusativekāṣitām kāṣite kāṣitāḥ
Instrumentalkāṣitayā kāṣitābhyām kāṣitābhiḥ
Dativekāṣitāyai kāṣitābhyām kāṣitābhyaḥ
Ablativekāṣitāyāḥ kāṣitābhyām kāṣitābhyaḥ
Genitivekāṣitāyāḥ kāṣitayoḥ kāṣitānām
Locativekāṣitāyām kāṣitayoḥ kāṣitāsu

Adverb -kāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria