Declension table of ?kāṣaṇīya

Deva

NeuterSingularDualPlural
Nominativekāṣaṇīyam kāṣaṇīye kāṣaṇīyāni
Vocativekāṣaṇīya kāṣaṇīye kāṣaṇīyāni
Accusativekāṣaṇīyam kāṣaṇīye kāṣaṇīyāni
Instrumentalkāṣaṇīyena kāṣaṇīyābhyām kāṣaṇīyaiḥ
Dativekāṣaṇīyāya kāṣaṇīyābhyām kāṣaṇīyebhyaḥ
Ablativekāṣaṇīyāt kāṣaṇīyābhyām kāṣaṇīyebhyaḥ
Genitivekāṣaṇīyasya kāṣaṇīyayoḥ kāṣaṇīyānām
Locativekāṣaṇīye kāṣaṇīyayoḥ kāṣaṇīyeṣu

Compound kāṣaṇīya -

Adverb -kāṣaṇīyam -kāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria