Declension table of ?kāṣitavat

Deva

NeuterSingularDualPlural
Nominativekāṣitavat kāṣitavantī kāṣitavatī kāṣitavanti
Vocativekāṣitavat kāṣitavantī kāṣitavatī kāṣitavanti
Accusativekāṣitavat kāṣitavantī kāṣitavatī kāṣitavanti
Instrumentalkāṣitavatā kāṣitavadbhyām kāṣitavadbhiḥ
Dativekāṣitavate kāṣitavadbhyām kāṣitavadbhyaḥ
Ablativekāṣitavataḥ kāṣitavadbhyām kāṣitavadbhyaḥ
Genitivekāṣitavataḥ kāṣitavatoḥ kāṣitavatām
Locativekāṣitavati kāṣitavatoḥ kāṣitavatsu

Adverb -kāṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria