Declension table of ?kaṣantī

Deva

FeminineSingularDualPlural
Nominativekaṣantī kaṣantyau kaṣantyaḥ
Vocativekaṣanti kaṣantyau kaṣantyaḥ
Accusativekaṣantīm kaṣantyau kaṣantīḥ
Instrumentalkaṣantyā kaṣantībhyām kaṣantībhiḥ
Dativekaṣantyai kaṣantībhyām kaṣantībhyaḥ
Ablativekaṣantyāḥ kaṣantībhyām kaṣantībhyaḥ
Genitivekaṣantyāḥ kaṣantyoḥ kaṣantīnām
Locativekaṣantyām kaṣantyoḥ kaṣantīṣu

Compound kaṣanti - kaṣantī -

Adverb -kaṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria