Declension table of ?kāṣitavatī

Deva

FeminineSingularDualPlural
Nominativekāṣitavatī kāṣitavatyau kāṣitavatyaḥ
Vocativekāṣitavati kāṣitavatyau kāṣitavatyaḥ
Accusativekāṣitavatīm kāṣitavatyau kāṣitavatīḥ
Instrumentalkāṣitavatyā kāṣitavatībhyām kāṣitavatībhiḥ
Dativekāṣitavatyai kāṣitavatībhyām kāṣitavatībhyaḥ
Ablativekāṣitavatyāḥ kāṣitavatībhyām kāṣitavatībhyaḥ
Genitivekāṣitavatyāḥ kāṣitavatyoḥ kāṣitavatīnām
Locativekāṣitavatyām kāṣitavatyoḥ kāṣitavatīṣu

Compound kāṣitavati - kāṣitavatī -

Adverb -kāṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria