Declension table of ?kaṣitavya

Deva

MasculineSingularDualPlural
Nominativekaṣitavyaḥ kaṣitavyau kaṣitavyāḥ
Vocativekaṣitavya kaṣitavyau kaṣitavyāḥ
Accusativekaṣitavyam kaṣitavyau kaṣitavyān
Instrumentalkaṣitavyena kaṣitavyābhyām kaṣitavyaiḥ kaṣitavyebhiḥ
Dativekaṣitavyāya kaṣitavyābhyām kaṣitavyebhyaḥ
Ablativekaṣitavyāt kaṣitavyābhyām kaṣitavyebhyaḥ
Genitivekaṣitavyasya kaṣitavyayoḥ kaṣitavyānām
Locativekaṣitavye kaṣitavyayoḥ kaṣitavyeṣu

Compound kaṣitavya -

Adverb -kaṣitavyam -kaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria