Declension table of ?kaṣṭavat

Deva

NeuterSingularDualPlural
Nominativekaṣṭavat kaṣṭavantī kaṣṭavatī kaṣṭavanti
Vocativekaṣṭavat kaṣṭavantī kaṣṭavatī kaṣṭavanti
Accusativekaṣṭavat kaṣṭavantī kaṣṭavatī kaṣṭavanti
Instrumentalkaṣṭavatā kaṣṭavadbhyām kaṣṭavadbhiḥ
Dativekaṣṭavate kaṣṭavadbhyām kaṣṭavadbhyaḥ
Ablativekaṣṭavataḥ kaṣṭavadbhyām kaṣṭavadbhyaḥ
Genitivekaṣṭavataḥ kaṣṭavatoḥ kaṣṭavatām
Locativekaṣṭavati kaṣṭavatoḥ kaṣṭavatsu

Adverb -kaṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria