Declension table of ?kaṣat

Deva

MasculineSingularDualPlural
Nominativekaṣan kaṣantau kaṣantaḥ
Vocativekaṣan kaṣantau kaṣantaḥ
Accusativekaṣantam kaṣantau kaṣataḥ
Instrumentalkaṣatā kaṣadbhyām kaṣadbhiḥ
Dativekaṣate kaṣadbhyām kaṣadbhyaḥ
Ablativekaṣataḥ kaṣadbhyām kaṣadbhyaḥ
Genitivekaṣataḥ kaṣatoḥ kaṣatām
Locativekaṣati kaṣatoḥ kaṣatsu

Compound kaṣat -

Adverb -kaṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria