Declension table of ?kaṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṣiṣyantī kaṣiṣyantyau kaṣiṣyantyaḥ
Vocativekaṣiṣyanti kaṣiṣyantyau kaṣiṣyantyaḥ
Accusativekaṣiṣyantīm kaṣiṣyantyau kaṣiṣyantīḥ
Instrumentalkaṣiṣyantyā kaṣiṣyantībhyām kaṣiṣyantībhiḥ
Dativekaṣiṣyantyai kaṣiṣyantībhyām kaṣiṣyantībhyaḥ
Ablativekaṣiṣyantyāḥ kaṣiṣyantībhyām kaṣiṣyantībhyaḥ
Genitivekaṣiṣyantyāḥ kaṣiṣyantyoḥ kaṣiṣyantīnām
Locativekaṣiṣyantyām kaṣiṣyantyoḥ kaṣiṣyantīṣu

Compound kaṣiṣyanti - kaṣiṣyantī -

Adverb -kaṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria