Declension table of ?kāṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṣayiṣyamāṇā kāṣayiṣyamāṇe kāṣayiṣyamāṇāḥ
Vocativekāṣayiṣyamāṇe kāṣayiṣyamāṇe kāṣayiṣyamāṇāḥ
Accusativekāṣayiṣyamāṇām kāṣayiṣyamāṇe kāṣayiṣyamāṇāḥ
Instrumentalkāṣayiṣyamāṇayā kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇābhiḥ
Dativekāṣayiṣyamāṇāyai kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇābhyaḥ
Ablativekāṣayiṣyamāṇāyāḥ kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇābhyaḥ
Genitivekāṣayiṣyamāṇāyāḥ kāṣayiṣyamāṇayoḥ kāṣayiṣyamāṇānām
Locativekāṣayiṣyamāṇāyām kāṣayiṣyamāṇayoḥ kāṣayiṣyamāṇāsu

Adverb -kāṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria