Declension table of ?kāṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṣayamāṇam kāṣayamāṇe kāṣayamāṇāni
Vocativekāṣayamāṇa kāṣayamāṇe kāṣayamāṇāni
Accusativekāṣayamāṇam kāṣayamāṇe kāṣayamāṇāni
Instrumentalkāṣayamāṇena kāṣayamāṇābhyām kāṣayamāṇaiḥ
Dativekāṣayamāṇāya kāṣayamāṇābhyām kāṣayamāṇebhyaḥ
Ablativekāṣayamāṇāt kāṣayamāṇābhyām kāṣayamāṇebhyaḥ
Genitivekāṣayamāṇasya kāṣayamāṇayoḥ kāṣayamāṇānām
Locativekāṣayamāṇe kāṣayamāṇayoḥ kāṣayamāṇeṣu

Compound kāṣayamāṇa -

Adverb -kāṣayamāṇam -kāṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria