Declension table of ?kāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativekāṣaṇīyā kāṣaṇīye kāṣaṇīyāḥ
Vocativekāṣaṇīye kāṣaṇīye kāṣaṇīyāḥ
Accusativekāṣaṇīyām kāṣaṇīye kāṣaṇīyāḥ
Instrumentalkāṣaṇīyayā kāṣaṇīyābhyām kāṣaṇīyābhiḥ
Dativekāṣaṇīyāyai kāṣaṇīyābhyām kāṣaṇīyābhyaḥ
Ablativekāṣaṇīyāyāḥ kāṣaṇīyābhyām kāṣaṇīyābhyaḥ
Genitivekāṣaṇīyāyāḥ kāṣaṇīyayoḥ kāṣaṇīyānām
Locativekāṣaṇīyāyām kāṣaṇīyayoḥ kāṣaṇīyāsu

Adverb -kāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria