Declension table of ?kaṣaṇīya

Deva

NeuterSingularDualPlural
Nominativekaṣaṇīyam kaṣaṇīye kaṣaṇīyāni
Vocativekaṣaṇīya kaṣaṇīye kaṣaṇīyāni
Accusativekaṣaṇīyam kaṣaṇīye kaṣaṇīyāni
Instrumentalkaṣaṇīyena kaṣaṇīyābhyām kaṣaṇīyaiḥ
Dativekaṣaṇīyāya kaṣaṇīyābhyām kaṣaṇīyebhyaḥ
Ablativekaṣaṇīyāt kaṣaṇīyābhyām kaṣaṇīyebhyaḥ
Genitivekaṣaṇīyasya kaṣaṇīyayoḥ kaṣaṇīyānām
Locativekaṣaṇīye kaṣaṇīyayoḥ kaṣaṇīyeṣu

Compound kaṣaṇīya -

Adverb -kaṣaṇīyam -kaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria