Declension table of ?kāṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṣayiṣyamāṇam kāṣayiṣyamāṇe kāṣayiṣyamāṇāni
Vocativekāṣayiṣyamāṇa kāṣayiṣyamāṇe kāṣayiṣyamāṇāni
Accusativekāṣayiṣyamāṇam kāṣayiṣyamāṇe kāṣayiṣyamāṇāni
Instrumentalkāṣayiṣyamāṇena kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇaiḥ
Dativekāṣayiṣyamāṇāya kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇebhyaḥ
Ablativekāṣayiṣyamāṇāt kāṣayiṣyamāṇābhyām kāṣayiṣyamāṇebhyaḥ
Genitivekāṣayiṣyamāṇasya kāṣayiṣyamāṇayoḥ kāṣayiṣyamāṇānām
Locativekāṣayiṣyamāṇe kāṣayiṣyamāṇayoḥ kāṣayiṣyamāṇeṣu

Compound kāṣayiṣyamāṇa -

Adverb -kāṣayiṣyamāṇam -kāṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria