Declension table of ?cakaṣuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṣuṣī cakaṣuṣyau cakaṣuṣyaḥ
Vocativecakaṣuṣi cakaṣuṣyau cakaṣuṣyaḥ
Accusativecakaṣuṣīm cakaṣuṣyau cakaṣuṣīḥ
Instrumentalcakaṣuṣyā cakaṣuṣībhyām cakaṣuṣībhiḥ
Dativecakaṣuṣyai cakaṣuṣībhyām cakaṣuṣībhyaḥ
Ablativecakaṣuṣyāḥ cakaṣuṣībhyām cakaṣuṣībhyaḥ
Genitivecakaṣuṣyāḥ cakaṣuṣyoḥ cakaṣuṣīṇām
Locativecakaṣuṣyām cakaṣuṣyoḥ cakaṣuṣīṣu

Compound cakaṣuṣi - cakaṣuṣī -

Adverb -cakaṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria